Original

तानाशुगैरापततोऽहमाशु निवार्य तूर्णं खगमान्ख एव ।द्विधा त्रिधा चाच्छिनमाशु मुक्तैस्ततोऽन्तरिक्षे निनदो बभूव ॥ ३ ॥

Segmented

तान् आशुगैः आपततो ऽहम् आशु निवार्य तूर्णम् ख-गमान् ख एव

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
आपततो आपत् pos=va,g=m,c=2,n=p,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
आशु आशु pos=a,g=n,c=2,n=s
निवार्य निवारय् pos=vi
तूर्णम् तूर्णम् pos=i
pos=n,comp=y
गमान् गम pos=a,g=m,c=2,n=p
pos=n,g=n,c=7,n=s
एव एव pos=i