Original

ततो मुहूर्तात्प्रतिलभ्य संज्ञामहं तदा वीर महाविमर्दे ।न तत्र सौभं न रिपुं न शाल्वं पश्यामि वृद्धं पितरं न चापि ॥ २९ ॥

Segmented

ततो मुहूर्तात् प्रतिलभ्य संज्ञाम् अहम् तदा वीर महा-विमर्दे न तत्र सौभम् न रिपुम् न शाल्वम् पश्यामि वृद्धम् पितरम् न च अपि

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तात् मुहूर्त pos=n,g=n,c=5,n=s
प्रतिलभ्य प्रतिलभ् pos=vi
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
वीर वीर pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
विमर्दे विमर्द pos=n,g=m,c=7,n=s
pos=i
तत्र तत्र pos=i
सौभम् सौभ pos=n,g=m,c=2,n=s
pos=i
रिपुम् रिपु pos=n,g=m,c=2,n=s
pos=i
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
pos=i
pos=i
अपि अपि pos=i