Original

तं पतन्तं महाबाहो शूलपट्टिशपाणयः ।अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥ २८ ॥

Segmented

तम् पतन्तम् महा-बाहो शूल-पट्टिश-पाणयः अभिघ्नन्तो भृशम् वीरा मम चेतो व्यकम्पयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
शूल शूल pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
अभिघ्नन्तो अभिहन् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
वीरा वीर pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
चेतो चेतस् pos=n,g=n,c=2,n=s
व्यकम्पयन् विकम्पय् pos=v,p=3,n=p,l=lan