Original

प्रसार्य बाहू पततः प्रसार्य चरणावपि ।रूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥ २७ ॥

Segmented

प्रसार्य बाहू पततः प्रसार्य चरणौ अपि रूपम् पितुः अपश्यम् तत् शकुनेः पततो यथा

Analysis

Word Lemma Parse
प्रसार्य प्रसारय् pos=vi
बाहू बाहु pos=n,g=m,c=2,n=d
पततः पत् pos=va,g=m,c=6,n=s,f=part
प्रसार्य प्रसारय् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
अपि अपि pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
शकुनेः शकुनि pos=n,g=m,c=6,n=s
पततो पत् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i