Original

ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम ।मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥ २५ ॥

Segmented

ततः शार्ङ्गम् धनुः-श्रेष्ठम् करात् प्रपतितम् मम मोहात् सन्नः च कौन्तेय रथोपस्थ उपाविशम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शार्ङ्गम् शार्ङ्ग pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
करात् कर pos=n,g=m,c=5,n=s
प्रपतितम् प्रपत् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
सन्नः सद् pos=va,g=m,c=1,n=s,f=part
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
रथोपस्थ रथोपस्थ pos=n,g=m,c=7,n=s
उपाविशम् उपविश् pos=v,p=1,n=s,l=lan