Original

विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः ।प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥ २४ ॥

Segmented

विशीर्ण-गलित-उष्णीषः प्रकीर्ण-अम्बर-मूर्धजः प्रपतन् दृश्यते ह स्म क्षीण-पुण्यः इव ग्रहः

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
गलित गल् pos=va,comp=y,f=part
उष्णीषः उष्णीष pos=n,g=m,c=1,n=s
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
अम्बर अम्बर pos=n,comp=y
मूर्धजः मूर्धज pos=n,g=m,c=1,n=s
प्रपतन् प्रपत् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
स्म स्म pos=i
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s