Original

तस्य रूपं प्रपततः पितुर्मम नराधिप ।ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥ २३ ॥

Segmented

तस्य रूपम् प्रपततः पितुः मम नर-अधिपैः ययातेः क्षीण-पुण्यस्य स्वर्गाद् इव मही-तलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
प्रपततः प्रपत् pos=va,g=m,c=6,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
ययातेः ययाति pos=n,g=m,c=6,n=s
क्षीण क्षि pos=va,comp=y,f=part
पुण्यस्य पुण्य pos=n,g=m,c=6,n=s
स्वर्गाद् स्वर्ग pos=n,g=m,c=5,n=s
इव इव pos=i
मही मही pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s