Original

ततोऽपश्यं महाराज प्रपतन्तमहं तदा ।सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥ २२ ॥

Segmented

ततो ऽपश्यम् महा-राज प्रपतन्तम् अहम् तदा सौभात् शूर-सुतम् वीर ततो माम् मोह आविशत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यम् पश् pos=v,p=1,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रपतन्तम् प्रपत् pos=va,g=m,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
तदा तदा pos=i
सौभात् सौभ pos=n,g=m,c=5,n=s
शूर शूर pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
मोह मोह pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan