Original

सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः ।सुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥ २१ ॥

Segmented

सो ऽहम् सर्व-विनाशम् तम् चिन्तयानो मुहुः मुहुः सु विह्वलः महा-राज पुनः शाल्वम् अयोधयम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
विनाशम् विनाश pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
सु सु pos=i
विह्वलः विह्वल pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
अयोधयम् योधय् pos=v,p=1,n=s,l=lan