Original

हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः ।बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥ २० ॥

Segmented

हतः शूर-सुतः व्यक्तम् व्यक्तम् ते च परासवः बलदेव-मुखाः सर्वे इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूर शूर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
परासवः परासु pos=a,g=m,c=1,n=p
बलदेव बलदेव pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s