Original

ततः शतघ्नीश्च महागदाश्च दीप्तांश्च शूलान्मुसलानसींश्च ।चिक्षेप रोषान्मयि मन्दबुद्धिः शाल्वो महाराज जयाभिकाङ्क्षी ॥ २ ॥

Segmented

ततः शतघ्नीः च महा-गदाः च दीप्तांः च शूलान् मुसलान् असींः च चिक्षेप रोषात् मयि मन्द-बुद्धिः शाल्वो महा-राज जय-अभिकाङ्क्षी

Analysis

Word Lemma Parse
ततः ततस् pos=i
शतघ्नीः शतघ्नी pos=n,g=f,c=2,n=p
pos=i
महा महत् pos=a,comp=y
गदाः गदा pos=n,g=f,c=2,n=p
pos=i
दीप्तांः दीप् pos=va,g=m,c=2,n=p,f=part
pos=i
शूलान् शूल pos=n,g=m,c=2,n=p
मुसलान् मुसल pos=n,g=m,c=2,n=p
असींः असि pos=n,g=m,c=2,n=p
pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
रोषात् रोष pos=n,g=m,c=5,n=s
मयि मद् pos=n,g=,c=7,n=s
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
शाल्वो शाल्व pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
जय जय pos=n,comp=y
अभिकाङ्क्षी अभिकाङ्क्षिन् pos=a,g=m,c=1,n=s