Original

एतेषु हि नरव्याघ्र जीवत्सु न कथंचन ।शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥ १९ ॥

Segmented

एतेषु हि नर-व्याघ्र जीवत्सु न कथंचन शक्यः शूर-सुतः हन्तुम् अपि वज्रभृता स्वयम्

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
हि हि pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
जीवत्सु जीव् pos=va,g=m,c=7,n=p,f=part
pos=i
कथंचन कथंचन pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
शूर शूर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
अपि अपि pos=i
वज्रभृता वज्रभृत् pos=n,g=m,c=3,n=s
स्वयम् स्वयम् pos=i