Original

बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा ।सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ।साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥ १८ ॥

Segmented

बलदेवो महा-बाहुः किंचिद् जीवति शत्रु-हा सात्यकी रौक्मिणेयः च चारुदेष्णः च वीर्यवान् साम्ब-प्रभृतयः च एव इति अहम् आसम् सु दुर्मनाः

Analysis

Word Lemma Parse
बलदेवो बलदेव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
जीवति जीव् pos=v,p=3,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
सात्यकी सात्यकिन् pos=n,g=m,c=1,n=s
रौक्मिणेयः रौक्मिणेय pos=n,g=m,c=1,n=s
pos=i
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
साम्ब साम्ब pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
सु सु pos=i
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s