Original

अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन ।तेषु रक्षां समाधाय प्रयातः सौभपातने ॥ १७ ॥

Segmented

अहम् हि द्वारकायाः च पितुः च कुरु-नन्दन तेषु रक्षाम् समाधाय प्रयातः सौभ-पातने

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
द्वारकायाः द्वारका pos=n,g=f,c=6,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तेषु तद् pos=n,g=m,c=7,n=p
रक्षाम् रक्षा pos=n,g=f,c=2,n=s
समाधाय समाधा pos=vi
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सौभ सौभ pos=n,comp=y
पातने पातन pos=n,g=n,c=7,n=s