Original

सात्यकिं बलदेवं च प्रद्युम्नं च महारथम् ।जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥ १६ ॥

Segmented

सात्यकिम् बलदेवम् च प्रद्युम्नम् च महा-रथम् जगर्हे मनसा वीर तत् श्रुत्वा विप्रियम् वचः

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
बलदेवम् बलदेव pos=n,g=m,c=2,n=s
pos=i
प्रद्युम्नम् प्रद्युम्न pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
जगर्हे गर्ह् pos=v,p=1,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
वीर वीर pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s