Original

इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः ।निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥ १५ ॥

Segmented

इत्य् अहम् तस्य वचनम् श्रुत्वा परम-दुर्मनाः निश्चयम् न अधिगच्छामि कृ इतरस्य वा

Analysis

Word Lemma Parse
इत्य् इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
कृ कृ pos=va,g=n,c=6,n=s,f=krtya
इतरस्य इतर pos=n,g=n,c=6,n=s
वा वा pos=i