Original

उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन ।विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥ १३ ॥

Segmented

उपयात्वा अद्य शाल्वेन द्वारकाम् वृष्णि-नन्दन विषक्ते त्वयि दुर्धर्ष हतः शूर-सुतः बलात्

Analysis

Word Lemma Parse
उपयात्वा उपया pos=vi
अद्य अद्य pos=i
शाल्वेन शाल्व pos=n,g=m,c=3,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
वृष्णि वृष्णि pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
विषक्ते विषञ्ज् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शूर शूर pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s