Original

द्वारकाधिपतिर्वीर आह त्वामाहुको वचः ।केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥ १२ ॥

Segmented

द्वारका-अधिपतिः वीर आह त्वाम् आहुको वचः केशव इह विजानीष्व यत् त्वाम् पितृ-सखः ऽब्रवीत्

Analysis

Word Lemma Parse
द्वारका द्वारका pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
वीर वीर pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुको आहुक pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
केशव केशव pos=n,g=m,c=8,n=s
इह इह pos=i
विजानीष्व विज्ञा pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
पितृ पितृ pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan