Original

आहुकस्य वचो वीर तस्यैव परिचारकः ।विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥ ११ ॥

Segmented

आहुकस्य वचो वीर तस्य एव परिचारकः विषण्णः सन्नकण्ठो वै तत् निबोध युधिष्ठिर

Analysis

Word Lemma Parse
आहुकस्य आहुक pos=n,g=m,c=6,n=s
वचो वचस् pos=n,g=n,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
परिचारकः परिचारक pos=n,g=m,c=1,n=s
विषण्णः विषद् pos=va,g=m,c=1,n=s,f=part
सन्नकण्ठो सन्नकण्ठ pos=a,g=m,c=1,n=s
वै वै pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s