Original

अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत् ।त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥ १० ॥

Segmented

अथ माम् पुरुषः कश्चिद् द्वारका-निलयः ऽब्रवीत् त्वरितो रथम् अभ्येत्य सौहृदाद् इव भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
माम् मद् pos=n,g=,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
द्वारका द्वारका pos=n,comp=y
निलयः निलय pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरितो त्वरित pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
सौहृदाद् सौहृद pos=n,g=n,c=5,n=s
इव इव pos=i
भारत भारत pos=a,g=m,c=8,n=s