Original

वासुदेव उवाच ।एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः ।युध्यमानो मया संख्ये वियदभ्यागमत्पुनः ॥ १ ॥

Segmented

वासुदेव उवाच एवम् स पुरुष-व्याघ्र शाल्वो राज्ञाम् महा-रिपुः युध्यमानो मया संख्ये वियद् अभ्यागमत् पुनः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शाल्वो शाल्व pos=n,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
युध्यमानो युध् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
वियद् वियन्त् pos=n,g=n,c=2,n=s
अभ्यागमत् अभ्यागम् pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i