Original

ततः संकल्प्य पुत्रत्वे स्कंदं मातृगणोऽगमत् ।काकी च हलिमा चैव रुद्राथ बृहली तथा ।आर्या पलाला वै मित्रा सप्तैताः शिशुमातरः ॥ ९ ॥

Segmented

ततः संकल्प्य पुत्र-त्वे स्कन्दम् मातृ-गणः ऽगमत् काकी च हलिमा च एव रुद्रा अथ बृहली आर्या पलाला वै मित्रा सप्ता एताः शिशु-मातरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संकल्प्य संकल्पय् pos=vi
पुत्र पुत्र pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
मातृ मातृ pos=n,comp=y
गणः गण pos=n,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun
काकी काकी pos=n,g=f,c=1,n=s
pos=i
हलिमा हलिमा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
रुद्रा रुद्रा pos=n,g=f,c=1,n=s
अथ अथ pos=i
बृहली तथा pos=i
आर्या आर्या pos=n,g=f,c=1,n=s
पलाला पलाला pos=n,g=f,c=1,n=s
वै वै pos=i
मित्रा मित्रा pos=n,g=f,c=1,n=s
सप्ता सप्तन् pos=n,g=f,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
शिशु शिशु pos=n,comp=y
मातरः मातृ pos=n,g=f,c=1,n=p