Original

मार्कण्डेय उवाच ।सोऽब्रवीद्बाढमित्येवं भविष्यध्वं पृथग्विधाः ।अशिवाश्च शिवाश्चैव पुनः पुनरुदारधीः ॥ ८ ॥

Segmented

मार्कण्डेय उवाच सो ऽब्रवीद् बाढम् इति एवम् भविष्यध्वम् पृथग्विधाः अशिवाः च शिवाः च एव पुनः पुनः उदार-धीः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
बाढम् बाढ pos=a,g=n,c=1,n=s
इति इति pos=i
एवम् एवम् pos=i
भविष्यध्वम् भू pos=v,p=2,n=p,l=lrn
पृथग्विधाः पृथग्विध pos=a,g=f,c=1,n=p
अशिवाः अशिव pos=a,g=f,c=1,n=p
pos=i
शिवाः शिव pos=a,g=f,c=1,n=p
pos=i
एव एव pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उदार उदार pos=a,comp=y
धीः धी pos=n,g=f,c=1,n=s