Original

मातर ऊचुः ।भवेम सर्वलोकस्य वयं मातर उत्तमाः ।प्रसादात्तव पूज्याश्च प्रियमेतत्कुरुष्व नः ॥ ७ ॥

Segmented

मातर ऊचुः भवेम सर्व-लोकस्य वयम् मातर उत्तमाः प्रसादात् तव पूज्याः च प्रियम् एतत् कुरुष्व नः

Analysis

Word Lemma Parse
मातर मातृ pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
भवेम भू pos=v,p=1,n=p,l=vidhilin
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
मातर मातृ pos=n,g=f,c=1,n=p
उत्तमाः उत्तम pos=a,g=f,c=1,n=p
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तव त्वद् pos=n,g=,c=6,n=s
पूज्याः पूजय् pos=va,g=f,c=1,n=p,f=krtya
pos=i
प्रियम् प्रिय pos=a,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=6,n=p