Original

यास्तास्त्वजनयत्कन्यास्तपो नाम हुताशनः ।किं करोमीति ताः स्कन्दं संप्राप्ताः समभाषत ॥ ६ ॥

Segmented

यास् तास् तु अजनयत् कन्यास् तपो नाम हुताशनः किम् करोमि इति ताः स्कन्दम् सम्प्राप्ताः समभाषत

Analysis

Word Lemma Parse
यास् यद् pos=n,g=f,c=2,n=p
तास् तद् pos=n,g=f,c=2,n=p
तु तु pos=i
अजनयत् जनय् pos=v,p=3,n=s,l=lan
कन्यास् कन्या pos=n,g=f,c=2,n=p
तपो तपस् pos=n,g=n,c=2,n=s
नाम नाम pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
इति इति pos=i
ताः तद् pos=n,g=f,c=1,n=p
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan