Original

रुद्रमग्निमुमां स्वाहां प्रदेशेषु महाबलाम् ।यजन्ति पुत्रकामाश्च पुत्रिणश्च सदा जनाः ॥ ५ ॥

Segmented

रुद्रम् अग्निम् उमाम् स्वाहाम् प्रदेशेषु महा-बलाम् यजन्ति पुत्र-कामाः च पुत्रिणः च सदा जनाः

Analysis

Word Lemma Parse
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उमाम् उमा pos=n,g=f,c=2,n=s
स्वाहाम् स्वाहा pos=n,g=f,c=2,n=s
प्रदेशेषु प्रदेश pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
बलाम् बल pos=n,g=f,c=2,n=s
यजन्ति यज् pos=v,p=3,n=p,l=lat
पुत्र पुत्र pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
पुत्रिणः पुत्रिन् pos=a,g=m,c=1,n=p
pos=i
सदा सदा pos=i
जनाः जन pos=n,g=m,c=1,n=p