Original

मातॄणां प्रेक्षतीनां च भद्रशाखश्च कौशलः ।ततः कुमारपितरं स्कन्दमाहुर्जना भुवि ॥ ४ ॥

Segmented

मातॄणाम् प्रेक्षतीनाम् च भद्रशाखः च ततः कुमार-पितरम् स्कन्दम् आहुः जना भुवि

Analysis

Word Lemma Parse
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
प्रेक्षतीनाम् प्रेक्ष् pos=va,g=f,c=6,n=p,f=part
pos=i
भद्रशाखः भद्रशाख pos=n,g=m,c=1,n=s
pos=i
ततः ततस् pos=i
कुमार कुमार pos=n,comp=y
पितरम् पितृ pos=n,g=m,c=2,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
जना जन pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s