Original

स भूत्वा भगवान्संख्ये रक्षंश्छागमुखस्तदा ।वृतः कन्यागणैः सर्वैरात्मनीनैश्च पुत्रकैः ॥ ३ ॥

Segmented

स भूत्वा भगवान् संख्ये रक्षंः छाग-मुखः तदा वृतः कन्या-गणैः सर्वैः आत्मनीनैः च पुत्रकैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
रक्षंः रक्ष् pos=va,g=m,c=1,n=s,f=part
छाग छाग pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
तदा तदा pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
कन्या कन्या pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
आत्मनीनैः आत्मनीन pos=a,g=m,c=3,n=p
pos=i
पुत्रकैः पुत्रक pos=n,g=m,c=3,n=p