Original

वज्रप्रहारात्कन्याश्च जज्ञिरेऽस्य महाबलाः ।कुमाराश्च विशाखं तं पितृत्वे समकल्पयन् ॥ २ ॥

Segmented

वज्र-प्रहारात् कन्याः च जज्ञिरे ऽस्य महा-बल कुमाराः च विशाखम् तम् पितृ-त्वे समकल्पयन्

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
प्रहारात् प्रहार pos=n,g=m,c=5,n=s
कन्याः कन्या pos=n,g=f,c=1,n=p
pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
ऽस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=f,c=1,n=p
कुमाराः कुमार pos=n,g=m,c=1,n=p
pos=i
विशाखम् विशाख pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
समकल्पयन् संकल्पय् pos=v,p=3,n=p,l=lan