Original

इत्येतद्विविधाकारं वृत्तं शुक्लस्य पञ्चमीम् ।तत्र युद्धं महाघोरं वृत्तं षष्ठ्यां जनाधिप ॥ १४ ॥

Segmented

इति एतत् विविध-आकारम् वृत्तम् शुक्लस्य पञ्चमीम् तत्र युद्धम् महा-घोरम् वृत्तम् षष्ठ्याम् जनाधिप

Analysis

Word Lemma Parse
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विविध विविध pos=a,comp=y
आकारम् आकार pos=n,g=n,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
शुक्लस्य शुक्ल pos=n,g=m,c=6,n=s
पञ्चमीम् पञ्चमी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
षष्ठ्याम् षष्ठी pos=n,g=f,c=7,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s