Original

षण्णां तु प्रवरं तस्य शीर्षाणामिह शब्द्यते ।शक्तिं येनासृजद्दिव्यां भद्रशाख इति स्म ह ॥ १३ ॥

Segmented

षण्णाम् तु प्रवरम् तस्य शीर्षाणाम् इह शब्द्यते शक्तिम् येन असृजत् दिव्याम् भद्रशाख इति स्म ह

Analysis

Word Lemma Parse
षण्णाम् षष् pos=n,g=n,c=6,n=p
तु तु pos=i
प्रवरम् प्रवर pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शीर्षाणाम् शीर्ष pos=n,g=n,c=6,n=p
इह इह pos=i
शब्द्यते शब्दय् pos=v,p=3,n=s,l=lat
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
भद्रशाख भद्रशाख pos=n,g=m,c=1,n=s
इति इति pos=i
स्म स्म pos=i
pos=i