Original

षष्ठं छागमयं वक्त्रं स्कन्दस्यैवेति विद्धि तत् ।षट्शिरोऽभ्यन्तरं राजन्नित्यं मातृगणार्चितम् ॥ १२ ॥

Segmented

षष्ठम् छाग-मयम् वक्त्रम् स्कन्दस्य एव इति विद्धि तत् षः-शिरः ऽभ्यन्तरम् राजन् नित्यम् मातृ-गण-अर्चितम्

Analysis

Word Lemma Parse
षष्ठम् षष्ठ pos=a,g=n,c=2,n=s
छाग छाग pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
एव एव pos=i
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
षः षष् pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
ऽभ्यन्तरम् अभ्यन्तर pos=a,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
मातृ मातृ pos=n,comp=y
गण गण pos=n,comp=y
अर्चितम् अर्चय् pos=va,g=n,c=2,n=s,f=part