Original

एष वीराष्टकः प्रोक्तः स्कन्दमातृगणोद्भवः ।छागवक्त्रेण सहितो नवकः परिकीर्त्यते ॥ ११ ॥

Segmented

एष वीराष्टकः प्रोक्तः स्कन्द-मातृ-गण-उद्भवः छाग-वक्त्रेन सहितो नवकः परिकीर्त्यते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वीराष्टकः वीराष्टक pos=n,g=m,c=1,n=s
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
स्कन्द स्कन्द pos=n,comp=y
मातृ मातृ pos=n,comp=y
गण गण pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
छाग छाग pos=n,comp=y
वक्त्रेन वक्त्र pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
नवकः नवक pos=n,g=m,c=1,n=s
परिकीर्त्यते परिकीर्तय् pos=v,p=3,n=s,l=lat