Original

एतासां वीर्यसंपन्नः शिशुर्नामातिदारुणः ।स्कन्दप्रसादजः पुत्रो लोहिताक्षो भयंकरः ॥ १० ॥

Segmented

एतासाम् वीर्य-सम्पन्नः शिशुः नाम अति दारुणः स्कन्द-प्रसाद-जः पुत्रो लोहित-अक्षः भयंकरः

Analysis

Word Lemma Parse
एतासाम् एतद् pos=n,g=f,c=6,n=p
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
शिशुः शिशु pos=n,g=m,c=1,n=s
नाम नाम pos=i
अति अति pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
स्कन्द स्कन्द pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
जः pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
भयंकरः भयंकर pos=a,g=m,c=1,n=s