Original

जिघांसूनुपसंप्राप्तान्देवान्दृष्ट्वा स पावकिः ।विससर्ज मुखात्क्रुद्धः प्रवृद्धाः पावकार्चिषः ।ता देवसैन्यान्यदहन्वेष्टमानानि भूतले ॥ ९ ॥

Segmented

जिघांसून् उपसंप्राप्तान् देवान् दृष्ट्वा स पावकिः विससर्ज मुखात् क्रुद्धः प्रवृद्धाः पावक-अर्चिषः ता देव-सैन्यानि अदहन् वेष्टमानानि भू-तले

Analysis

Word Lemma Parse
जिघांसून् जिघांसु pos=a,g=m,c=2,n=p
उपसंप्राप्तान् उपसंप्राप् pos=va,g=m,c=2,n=p,f=part
देवान् देव pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
पावकिः पावकि pos=n,g=m,c=1,n=s
विससर्ज विसृज् pos=v,p=3,n=s,l=lit
मुखात् मुख pos=n,g=n,c=5,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रवृद्धाः प्रवृध् pos=va,g=f,c=2,n=p,f=part
पावक पावक pos=n,comp=y
अर्चिषः अर्चिस् pos=n,g=f,c=2,n=p
ता तद् pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
अदहन् दह् pos=v,p=3,n=p,l=lan
वेष्टमानानि वेष्ट् pos=va,g=n,c=1,n=p,f=part
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s