Original

तस्य शब्देन महता समुद्धूतोदधिप्रभम् ।बभ्राम तत्र तत्रैव देवसैन्यमचेतनम् ॥ ८ ॥

Segmented

तस्य शब्देन महता समुद्धू-उदधि-प्रभम् बभ्राम तत्र तत्र एव देव-सैन्यम् अचेतनम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समुद्धू समुद्धू pos=va,comp=y,f=part
उदधि उदधि pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
बभ्राम भ्रम् pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
देव देव pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अचेतनम् अचेतन pos=a,g=n,c=1,n=s