Original

सिंहनादं ततश्चक्रे देवेशः सहितः सुरैः ।गुहोऽपि शब्दं तं श्रुत्वा व्यनदत्सागरो यथा ॥ ७ ॥

Segmented

सिंह-नादम् ततस् चक्रे देवेशः सहितः सुरैः गुहो ऽपि शब्दम् तम् श्रुत्वा व्यनदत् सागरो यथा

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
ततस् ततस् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
देवेशः देवेश pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
गुहो गुह pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
व्यनदत् विनद् pos=v,p=3,n=s,l=lan
सागरो सागर pos=n,g=m,c=1,n=s
यथा यथा pos=i