Original

विजिघांसुं तदायान्तं कुमारः शक्रमभ्ययात् ।विनदन्पथि शक्रस्तु द्रुतं याति महाबलः ।संहर्षयन्देवसेनां जिघांसुः पावकात्मजम् ॥ ५ ॥

Segmented

विजिघांसुम् तदा आयान्तम् कुमारः शक्रम् अभ्ययात् विनदन् पथि शक्रस् तु द्रुतम् याति महा-बलः संहर्षयन् देव-सेनाम् जिघांसुः पावक-आत्मजम्

Analysis

Word Lemma Parse
विजिघांसुम् विजिघांसु pos=a,g=m,c=2,n=s
तदा तदा pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
कुमारः कुमार pos=n,g=m,c=1,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
विनदन् विनद् pos=va,g=m,c=1,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s
शक्रस् शक्र pos=n,g=m,c=1,n=s
तु तु pos=i
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
याति या pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
पावक पावक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s