Original

संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः ।आरुह्यैरावतस्कन्धं प्रययौ दैवतैः सह ।विजिघांसुर्महासेनमिन्द्रस्तूर्णतरं ययौ ॥ ३ ॥

Segmented

संदिग्धम् विजयम् दृष्ट्वा विजय-ईप्सुः सुरेश्वरः आरुह्य ऐरावत-स्कन्धम् प्रययौ दैवतैः सह विजिघांसुः महासेनम् इन्द्रस् तूर्णतरम् ययौ

Analysis

Word Lemma Parse
संदिग्धम् संदिह् pos=va,g=m,c=2,n=s,f=part
विजयम् विजय pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विजय विजय pos=n,comp=y
ईप्सुः ईप्सु pos=a,g=m,c=1,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
आरुह्य आरुह् pos=vi
ऐरावत ऐरावत pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
दैवतैः दैवत pos=n,g=n,c=3,n=p
सह सह pos=i
विजिघांसुः विजिघांसु pos=a,g=m,c=1,n=s
महासेनम् महासेन pos=n,g=m,c=2,n=s
इन्द्रस् इन्द्र pos=n,g=m,c=1,n=s
तूर्णतरम् तूर्णतरम् pos=i
ययौ या pos=v,p=3,n=s,l=lit