Original

तस्याभयं ददौ स्कन्दः सहसैन्यस्य सत्तम ।ततः प्रहृष्टास्त्रिदशा वादित्राण्यभ्यवादयन् ॥ १५ ॥

Segmented

तस्य अभयम् ददौ स्कन्दः सह सैन्यस्य सत्तम ततः प्रहृष्टास् त्रिदशा वादित्राणि अभ्यवादयन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अभयम् अभय pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
सह सह pos=i
सैन्यस्य सैन्य pos=n,g=m,c=6,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s
ततः ततस् pos=i
प्रहृष्टास् प्रहृष् pos=va,g=m,c=1,n=p,f=part
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
अभ्यवादयन् अभिवादय् pos=v,p=3,n=p,l=lan