Original

तं जातमपरं दृष्ट्वा कालानलसमद्युतिम् ।भयादिन्द्रस्ततः स्कन्दं प्राञ्जलिः शरणं गतः ॥ १४ ॥

Segmented

तम् जातम् अपरम् दृष्ट्वा काल-अनल-सम-द्युतिम् भयाद् इन्द्रस् ततः स्कन्दम् प्राञ्जलिः शरणम् गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
अपरम् अपर pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
काल काल pos=n,comp=y
अनल अनल pos=n,comp=y
सम सम pos=n,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s
भयाद् भय pos=n,g=n,c=5,n=s
इन्द्रस् इन्द्र pos=n,g=m,c=1,n=s
ततः ततस् pos=i
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part