Original

त्यक्तो देवैस्ततः स्कन्दे वज्रं शक्रोऽभ्यवासृजत् ।तद्विसृष्टं जघानाशु पार्श्वं स्कन्दस्य दक्षिणम् ।बिभेद च महाराज पार्श्वं तस्य महात्मनः ॥ १२ ॥

Segmented

त्यक्तो देवैस् ततः स्कन्दे वज्रम् शक्रो ऽभ्यवासृजत् तद् विसृष्टम् जघान आशु पार्श्वम् स्कन्दस्य दक्षिणम् बिभेद च महा-राज पार्श्वम् तस्य महात्मनः

Analysis

Word Lemma Parse
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
देवैस् देव pos=n,g=m,c=3,n=p
ततः ततस् pos=i
स्कन्दे स्कन्द pos=n,g=m,c=7,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभ्यवासृजत् अभ्यवसृज् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
विसृष्टम् विसृज् pos=va,g=n,c=1,n=s,f=part
जघान हन् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
स्कन्दस्य स्कन्द pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s