Original

दह्यमानाः प्रपन्नास्ते शरणं पावकात्मजम् ।देवा वज्रधरं त्यक्त्वा ततः शान्तिमुपागताः ॥ ११ ॥

Segmented

दह्यमानाः प्रपन्नास् ते शरणम् पावक-आत्मजम् देवा वज्रधरम् त्यक्त्वा ततः शान्तिम् उपागताः

Analysis

Word Lemma Parse
दह्यमानाः दह् pos=va,g=m,c=1,n=p,f=part
प्रपन्नास् प्रपद् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
पावक पावक pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
वज्रधरम् वज्रधर pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ततः ततस् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part