Original

ते प्रदीप्तशिरोदेहाः प्रदीप्तायुधवाहनाः ।प्रच्युताः सहसा भान्ति चित्रास्तारागणा इव ॥ १० ॥

Segmented

ते प्रदीप्त-शिरः-देहाः प्रदीप्त-आयुध-वाहनाः प्रच्युताः सहसा भान्ति चित्रास् तारा-गणाः इव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
शिरः शिरस् pos=n,comp=y
देहाः देह pos=n,g=m,c=1,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
आयुध आयुध pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
प्रच्युताः प्रच्यु pos=va,g=m,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
भान्ति भा pos=v,p=3,n=p,l=lat
चित्रास् चित्र pos=a,g=m,c=1,n=p
तारा तारा pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
इव इव pos=i