Original

मार्कण्डेय उवाच ।ग्रहाः सोपग्रहाश्चैव ऋषयो मातरस्तथा ।हुताशनमुखाश्चापि दीप्ताः पारिषदां गणाः ॥ १ ॥

Segmented

मार्कण्डेय उवाच ग्रहाः सोपग्रहाः च एव ऋषयो मातरस् तथा हुताशन-मुखाः च अपि दीप्ताः पारिषदाम् गणाः

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
सोपग्रहाः सोपग्रह pos=a,g=m,c=1,n=p
pos=i
एव एव pos=i
ऋषयो ऋषि pos=n,g=m,c=1,n=p
मातरस् मातृ pos=n,g=f,c=1,n=p
तथा तथा pos=i
हुताशन हुताशन pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
दीप्ताः दीप् pos=va,g=m,c=1,n=p,f=part
पारिषदाम् पारिषद् pos=n,g=m,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p