Original

किरीटिनं गदापाणिं धातुमन्तमिवाचलम् ।हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ॥ ९ ॥

Segmented

किरीटिनम् गदा-पाणिम् धातुमन्तम् इव अचलम् हस्ते गृहीत्वा ताम् कन्याम् अथ एनम् वासवो ऽब्रवीत्

Analysis

Word Lemma Parse
किरीटिनम् किरीटिन् pos=a,g=m,c=2,n=s
गदा गदा pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
धातुमन्तम् धातुमत् pos=a,g=m,c=2,n=s
इव इव pos=i
अचलम् अचल pos=n,g=m,c=2,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
गृहीत्वा ग्रह् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वासवो वासव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan