Original

पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव ।एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ ८ ॥

Segmented

पुरंदरस् तु ताम् आह मा भैः न अस्ति भयम् तव एवम् उक्त्वा ततो ऽपश्यत् केशिनम् स्थितम् अग्रतः

Analysis

Word Lemma Parse
पुरंदरस् पुरंदर pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
मा मा pos=i
भैः भी pos=v,p=2,n=s,l=lun_unaug
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
केशिनम् केशिन् pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अग्रतः अग्रतस् pos=i