Original

अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह ।पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ ७ ॥

Segmented

अभिधावतु मा कश्चित् पुरुषस् त्रातु च एव ह पतिम् च मे प्रदिशतु स्वयम् वा पतिः अस्तु मे

Analysis

Word Lemma Parse
अभिधावतु अभिधाव् pos=v,p=3,n=s,l=lot
मा मद् pos=n,g=,c=2,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरुषस् पुरुष pos=n,g=m,c=1,n=s
त्रातु त्रा pos=v,p=3,n=s,l=lot
pos=i
एव एव pos=i
pos=i
पतिम् पति pos=n,g=m,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रदिशतु प्रदिश् pos=v,p=3,n=s,l=lot
स्वयम् स्वयम् pos=i
वा वा pos=i
पतिः पति pos=n,g=m,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s