Original

अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् ।कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ।एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥ ५२ ॥

Segmented

अहम् सप्तर्षि-पत्नीनाम् कृत्वा रूपाणि पावकम् कामयिष्यामि काम-आर्तम् तासाम् रूपेण मोहितम् एवम् कृते प्रीतिः अस्य काम-अवाप्तिः च मे भवेत्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सप्तर्षि सप्तर्षि pos=n,comp=y
पत्नीनाम् पत्नी pos=n,g=f,c=6,n=p
कृत्वा कृ pos=vi
रूपाणि रूप pos=n,g=n,c=2,n=p
पावकम् पावक pos=n,g=m,c=2,n=s
कामयिष्यामि कामय् pos=v,p=1,n=s,l=lrt
काम काम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
रूपेण रूप pos=n,g=n,c=3,n=s
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
कृते कृ pos=va,g=n,c=7,n=s,f=part
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
काम काम pos=n,comp=y
अवाप्तिः अवाप्ति pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin