Original

सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् ।तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥ ५१ ॥

Segmented

सा तम् ज्ञात्वा यथावत् तु वह्निम् वनम् उपागतम् तत्त्वतः काम-संतप्तम् चिन्तयामास भामिनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
यथावत् यथावत् pos=i
तु तु pos=i
वह्निम् वह्नि pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
काम काम pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
भामिनी भामिनी pos=n,g=f,c=1,n=s